B 108-23 Cintāmaṇistotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 108/23
Title: Cintāmaṇistotra
Dimensions: 33 x 13 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/133
Remarks:


Reel No. B 108-23 Inventory No. 15323

Title Cintāmaṇistotratīkā

Author Śākyabuddha

Subject Bauddha Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 13.0 cm

Folios 15

Lines per Folio 13–14

Foliation figures on the verso, in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin

Place of Deposit NAK

Accession No. 5/133

Manuscript Features

Somewhere, the scribe leaves some letters while copying the text.

Excerpts

Beginning

[oṁ namaḥ śrīlokeśva]rāya || ||

lokeśvaraśiraḥśayyāśāyinaḥ pāntu vaḥ śivāḥ |

lokatrayaikaguravaḥ saugatāḥ pādapaśavaḥ ||

amalaguṇajalaughakṣālitāntaṃ praṇamya

sakalabhuvanarakṣādīkṣitasyābjapāṇeḥ |

caraṇayugasarojaṃ bhaktitaḥ saṃpraṇamya

bahumatavinibaddhaṃ stotraratnaṃ vicakṣe ||

bhagavato lokeśvarasyācārya‥‥vaguptaviracitaṃ cintāmaṇistotram ubhayathā cintāmaṇir iti ucyate | adhvataḥ śabdataś ca adhvatas tāvad anyasya mānaṃ cintāmaṇivad iti yaś coktaṃ paśyanti nālpapuṇyaś cantāmaṇirājakalpan tvām iti |

śarīravyavasthānaṃ punar asya stotrasyopodghātaḥ paripūrṇaṃ śaraṇyatākāraṇaṃ | yena sakalajagacchraṇyo bhavati | (fol. 1v1–4)

End

pradveṣāviṣṭacetāḥ paṭumativibhavo py eṣa vidveṣṭi lokaḥ

pradhvastajñānacakṣur (narapatir) aguṇānātmanīvāparaś ca ||

itthaṃ sūktaśravaṇasurasāʼʼsvādamande jane smin

manye sūktavyasanaparamāḥ sādhavo smin niviṣṭhāḥ ||     || (fol. 15r13–14)

Colophon

cintāmaṇistotrasya ṭīkā kṛtir ācāryyaśākyabuddhaiḥ(!) || śubham (fol. 15r14)

Microfilm Details

Reel No. B 108/23

Date of Filming none

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-11-2008

Bibliography