B 108-23 Cintāmaṇistotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 108/23
Title: Cintāmaṇistotra
Dimensions: 33 x 13 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/133
Remarks:
Reel No. B 108-23 Inventory No. 15323
Title Cintāmaṇistotratīkā
Author Śākyabuddha
Subject Bauddha Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.0 x 13.0 cm
Folios 15
Lines per Folio 13–14
Foliation figures on the verso, in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin
Place of Deposit NAK
Accession No. 5/133
Manuscript Features
Somewhere, the scribe leaves some letters while copying the text.
Excerpts
Beginning
[oṁ namaḥ śrīlokeśva]rāya || ||
lokeśvaraśiraḥśayyāśāyinaḥ pāntu vaḥ śivāḥ |
lokatrayaikaguravaḥ saugatāḥ pādapaśavaḥ ||
amalaguṇajalaughakṣālitāntaṃ praṇamya
sakalabhuvanarakṣādīkṣitasyābjapāṇeḥ |
caraṇayugasarojaṃ bhaktitaḥ saṃpraṇamya
bahumatavinibaddhaṃ stotraratnaṃ vicakṣe ||
bhagavato lokeśvarasyācārya‥‥vaguptaviracitaṃ cintāmaṇistotram ubhayathā cintāmaṇir iti ucyate | adhvataḥ śabdataś ca adhvatas tāvad anyasya mānaṃ cintāmaṇivad iti yaś coktaṃ paśyanti nālpapuṇyaś cantāmaṇirājakalpan tvām iti |
śarīravyavasthānaṃ punar asya stotrasyopodghātaḥ paripūrṇaṃ śaraṇyatākāraṇaṃ | yena sakalajagacchraṇyo bhavati | (fol. 1v1–4)
End
pradveṣāviṣṭacetāḥ paṭumativibhavo py eṣa vidveṣṭi lokaḥ
pradhvastajñānacakṣur (narapatir) aguṇānātmanīvāparaś ca ||
itthaṃ sūktaśravaṇasurasāʼʼsvādamande jane smin
manye sūktavyasanaparamāḥ sādhavo smin niviṣṭhāḥ || || (fol. 15r13–14)
Colophon
cintāmaṇistotrasya ṭīkā kṛtir ācāryyaśākyabuddhaiḥ(!) || śubham (fol. 15r14)
Microfilm Details
Reel No. B 108/23
Date of Filming none
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-11-2008
Bibliography